Page 1 of 1

Pali Term: Nāmarūpa

Posted: Wed Jun 13, 2012 4:54 am
by Assaji
Hello Pali friends,

The essential definition is given in the suttas:

Vibhanga sutta

‘‘Katamañca, bhikkhave, nāmarūpaṃ? Vedanā, saññā, cetanā, phasso, manasikāro – idaṃ vuccati nāmaṃ. Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāyarūpaṃ. Idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati, bhikkhave, nāmarūpaṃ.

"And what is name-&-form? Feeling, perception, intention, contact, & attention: This is called name. The four great elements, and the form dependent on the four great elements: This is called form. This name & this form are called name-&-form.

http://www.accesstoinsight.org/tipitaka ... .than.html" onclick="window.open(this.href);return false;

Sammaditthi sutta:

Katamaṃ panāvuso, nāmarūpaṃ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī paṭipadā? Vedanā, saññā, cetanā, phasso, manasikāro – idaṃ vuccatāvuso, nāmaṃ; cattāri ca mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpaṃ – idaṃ vuccatāvuso, rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ – idaṃ vuccatāvuso, nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

"And what is name-&-form? What is the origination of name-&-form? What is the cessation of name-&-form? What is the way of practice leading to the cessation of name-&-form?

"Feeling, perception, intention, contact, & attention: This is called name. The four great elements, and the form dependent on the four great elements: This is called form. This name & this form are called name-&-form.

"From the origination of consciousness comes the origination of name-&-form. From the cessation of consciousness comes the cessation of name-&-form. And the way of practice leading to the cessation of name-&-form is just this very noble eightfold path: right view, right resolve, right speech, right action, right livelihood, right effort, right mindfulness, right concentration.

http://www.accesstoinsight.org/tipitaka ... .than.html" onclick="window.open(this.href);return false;

The same definition is repeated in Vibhanga, with interesting additions:

228. Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cattāro mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘viññāṇapaccayā nāmarūpaṃ’’.

Vibhanga

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘viññāṇapaccayā nāmarūpaṃ’’.

Nāmarūpapaccayā chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati ‘‘nāmaṃ’’. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati ‘‘rūpaṃ’’. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati ‘‘nāmarūpaṃ’’.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘nāmarūpapaccayā chaṭṭhāyatanaṃ’’.

Vibhanga 253

Metta, Dmytro