Pali Term: Pārihāriya

Explore the ancient language of the Tipitaka and Theravāda commentaries
Post Reply
User avatar
Assaji
Posts: 2106
Joined: Thu Jan 01, 2009 7:24 pm

Pali Term: Pārihāriya

Post by Assaji »

Hello Pali friends,

'Paarihaariya' grammatically is an '-iya' optative form, which indicates something that should be done (compare with 'kara.niiya'), etc.

In this case it is something which should be carried or kept (see 'harati')

In the case of mediation it is the subject (kamma.t.thaana) which should be constantly practiced (carried on):

यं पन सदा परिहरितब्बं चरितानुकूलेन गहितत्ता दसासुभकसिणानुस्सतीसु अञ्ञतरं, चतुधातुववत्थानमेव वा, तं सदा परिहरितब्बतो, रक्खितब्बतो, भावेतब्बतो च पारिहारियन्ति वुच्चति, मूलकम्मट्ठानन्तिपि तदेव. तत्थ यं पठमं सब्बत्थककम्मट्ठानं मनसि करित्वा पच्छा पारिहारियकम्मट्ठानं मनसि करोति, तं चतुधातुववत्थानमुखेन दस्सेस्साम.

Suttanipata-Atthakatha 1.54

In the case of taking food it is not returning back, keeping:

पारिहारियन्ति सङ्घिकपरिभोगं परिहरित्वा अपनेत्वा पुग्गलिकपरिभोगेन परिभुञ्जनं, “अत्तसन्तकन्”ति वा परिग्गहेन हरित्वा भुञ्जनं न वट्टति.

Pacityadiyojanapali Mya: .492

Metta, Dmytro
Post Reply