Pali Terms: Cetasika and Kāyika, Nirāmisa and Sāmisa

Explore the ancient language of the Tipitaka and Theravāda commentaries
User avatar
Assaji
Posts: 2106
Joined: Thu Jan 01, 2009 7:24 pm

Re: Pali Terms: Cetasika and Kāyika, Nirāmisa and Sāmisa

Post by Assaji »

Pali Commentaries which explain Cetasika and Kāyika vedanā in accordance with the Abhidharmasamuccaya:
kāyikaṃ vātiādīsu pañcadvārikaṃ sukhaṃ kāyikaṃ nāma, manodvārikaṃ cetasikaṃ nāmāti veditabbaṃ.
MN-a 1, (dutiyo bhāgo), 5. cūḷayamakavaggo, 4. cūḷavedallasuttavaṇṇanā, para. 29
kāyikāti pañcadvārikadarathā. cetasikāti manodvārikadarathā.
MN-a 3, 5. saḷāyatanavaggo, 7. mahāsaḷāyatanikasuttavaṇṇanā, para. 2

Commentarial glosses on Nirāmisa and Sāmisa:
sāmisaṃ vā sukhantiādīsu sāmisā sukhā nāma pañcakāmaguṇāmisanissitā cha gehasitasomanassavedanā. nirāmisā sukhā nāma cha nekkhammasitasomanassavedanā. sāmisā dukkhā nāma cha gehasitadomanassavedanā. nirāmisā dukkhā nāma cha nekkhammasitadomanassavedanā. sāmisā adukkhamasukhā nāma cha gehasitaupekkhā vedanā. nirāmisā adukkhamasukhā nāma cha nekkhammasitaupekkhā vedanā.
DN-a 2, 9. mahāsatipaṭṭhānasuttavaṇṇanā, vedanānupassanāvaṇṇanā, para. 7
MN-a 1, (paṭhamo bhāgo), 1. mūlapariyāyavaggo, 10. satipaṭṭhānasuttavaṇṇanā, vedanānupassanāvaṇṇanā, para. 14
Abhi-a Vibh, 7. Satipaṭṭhānavibhaṅgo, 1. Suttantabhājanīyaṃ, Vedanānupassanāniddesavaṇṇanā, para. 14
sāmisāpi sukhā vedanātiādīsu sāmisā sukhā nāma kāmāmisapaṭisaṃyuttā vedanā. nirāmisā sukhā nāma paṭhamajjhānādivasena vipassanāvasena anussativasena ca uppannā vedanā. sāmisā dukkhā nāma kāmāmiseneva sāmisā vedanā, nirāmisā dukkhā nāma anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato pihapaccayā uppannadomanassavedanā. sāmisā adukkhamasukhā nāma kāmāmiseneva sāmisā vedanā. nirāmisā adukkhamasukhā nāma catutthajjhānavasena uppannā adukkhamasukhā vedanā.
SN-a 4, 2. vedanāsaṃyuttaṃ, 2. rahogatavaggo, 4. agārasuttavaṇṇanā, para. 1
Post Reply