Paṭṭhāna Pāḷi Chanting

Pictures of revered teachers, places, rupas, temples, bhikkhus, shrine rooms etc. that bring inspiration to our members. Pilgrimage advice, devotion etc.
User avatar
Bhikkhu Pesala
Posts: 4646
Joined: Thu Jan 29, 2009 8:17 pm

Paṭṭhāna Pāḷi Chanting

Post by Bhikkhu Pesala »

Paṭṭhāna Pali Chant ပ႒ာန္းပါဋိေတာ္

A very good quality video with a Burmese Sayādaw chanting in Pāli and Burmese (sending metta).

• Burmese musical intro
• Devotional stanzas in Burmese
• 6:10 Anekajāti Pāli from Dhammapada
• 7:38 Paticcasamuppāda Pāli
• 9:56 Paṭṭhāna Pāli
• 10:42 Paritta Pāli
• 11:50 Sending metta in Burmese
• 17:40 Paṭṭhāna Pāli
• 41:55 Metta Paritta
• 43:40 Buddha, Dhamma, Saṅghaguṇa
• 44:55 Pubbaṇha Sutta Pāli
• 45:40 Pubbaṇha Sutta Burmese
• 49:54 Sending metta in Burmese
Last edited by Bhikkhu Pesala on Wed Jul 24, 2013 6:21 am, edited 5 times in total.
BlogPāli FontsIn This Very LifeBuddhist ChroniclesSoftware (Upasampadā: 24th June, 1979)
User avatar
Bhikkhu Pesala
Posts: 4646
Joined: Thu Jan 29, 2009 8:17 pm

Re: Paṭṭhāna Pāḷi Chanting

Post by Bhikkhu Pesala »

.. Namo Tassa Bhagavato Arahato Sammāsambuddhassa..
Abhidhammapiṭake
Paṭṭhānapāḷi

(Paṭhamo bhāgo)
Dhammānulome
Tikapaṭṭhānaṃ

(1) Paccayuddeso
Hetupaccayo, ārammaṇapaccayo, adhipatipaccayo, anantarapaccayo, samanantarapaccayo, sahajātapaccayo, aññamaññapaccayo, nissayapaccayo, upanissayapaccayo, purejātapaccayo, pacchājātapaccayo, āsevanapaccayo, kammapaccayo, vipākapaccayo, āhārapaccayo, indriyapaccayo, jhānapaccayo, maggapaccayo, sampayuttapaccayo, vippayuttapaccayo, atthipaccayo, natthipaccayo, vigatapaccayo, avigatapaccayoti.

(2) Paccayaniddeso
1. Hetupaccayoti — hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
2. Ārammaṇapaccayoti — rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.
Yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo.
3, Adhipatipaccayoti — chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Vīriyādhipati vīriyasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Cittādhipati cittasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Vīmaṃsādhipati vīmaṃsasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo.
4, Anantarapaccayoti — cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.
Sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.
Ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.
Jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.
Kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.
Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo.
Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo.
Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo.
Yesaṃ yesaṃ dhammānaṃ anantarā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayo.
5. Samanantarapaccayoti — cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.
Sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.
Ghāṇaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.
Jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.
Kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.
Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo.
Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo.
Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo.
Yesaṃ yesaṃ dhammānaṃ samanantarā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ samanantarapaccayena paccayo.

6. Sahajātapaccayoti — cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ sahajātapaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ sahajātapaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo. Rūpino dhammā arūpīnaṃ dhammānaṃ kiñci kāle sahajātapaccayena paccayo, kiñci kāle na sahajātapaccayena paccayo.
7, Aññamaññapaccayoti — cattāro khandhā arūpino aññamaññapaccayena paccayo. Cattāro mahābhūtā aññamaññapaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayo.
8. Nissayapaccayoti — cattāro khandhā arūpino aññamaññaṃ nissayapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ nissayapaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ nissayapaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. Mahābhūtā upādārūpānaṃ nissayapaccayena paccayo.
Cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo.
9. Upanissayapaccayoti — purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo. Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo. Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo.
Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upanissayapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo.
Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upanissayapaccayena paccayo.
Utubhojanampi upanissayapaccayena paccayo. Puggalopi upanissayapaccayena paccayo. Senāsanampi upanissayapaccayena paccayo.
10. Purejātapaccayoti — cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.
Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.
Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ kiñci kāle purejātapaccayena paccayo, kiñci kāle na purejātapaccayena paccayo.
11. Pacchājātapaccayoti — pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo.
12. Āsevanapaccayoti — purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ āsevanapaccayena paccayo. Purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayo.
13. Kammapaccayoti — kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Cetanā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
14. Vipākapaccayoti — vipākā cattāro khandhā arūpino aññamaññaṃ vipākapaccayena paccayo.
15. Āhārapaccayoti — kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. Arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.
16. Indriyapaccayoti — cakkhundriyaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Sotindriyaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Ghānindriyaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Jivhindriyaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Kāyindriyaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.
Arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo.
17. Jhānapaccayoti — jhānaṅgāni jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo.
18. Maggapaccayoti — maggaṅgāni maggasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo.
19. Sampayuttapaccayoti — cattāro khandhā arūpino aññamaññaṃ sampayuttapaccayena paccayo.
20. Vippayuttapaccayoti — rūpino dhammā arūpīnaṃ dhammānaṃ vippayuttapaccayena paccayo. Arūpino dhammā rūpīnaṃ dhammānaṃ vippayuttapaccayena paccayo.
21, Atthipaccayoti — cattāro khandhā arūpino aññamaññaṃ atthipaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ atthipaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ atthipaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Mahābhūtā upādārūpānaṃ atthipaccayena paccayo.
Cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.
Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.
Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.
22. Natthipaccayoti — samanantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayo.
23. Vigatapaccayoti — samanantaravigatā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayo.
24, Avigatapaccayoti — cattāro khandhā arūpino aññamaññaṃ avigatapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ avigatapaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ avigatapaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ avigatapaccayena paccayo. Mahābhūtā upādārūpānaṃ avigatapaccayena paccayo.
Cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.
Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.
Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.
Paccayaniddeso.
BlogPāli FontsIn This Very LifeBuddhist ChroniclesSoftware (Upasampadā: 24th June, 1979)
User avatar
Ben
Posts: 18438
Joined: Wed Dec 31, 2008 12:49 am
Location: kanamaluka

Re: Paṭṭhāna Pāḷi Chanting

Post by Ben »

Thank you, Bhante!
I have an audio file of Sayagi U Ba Khin chanting the Tikapatthana, so I am interested in checking out this video.
kind regards,

Ben
“No lists of things to be done. The day providential to itself. The hour. There is no later. This is later. All things of grace and beauty such that one holds them to one's heart have a common provenance in pain. Their birth in grief and ashes.”
- Cormac McCarthy, The Road

Learn this from the waters:
in mountain clefts and chasms,
loud gush the streamlets,
but great rivers flow silently.
- Sutta Nipata 3.725

Compassionate Hands Foundation (Buddhist aid in Myanmar) • Buddhist Global ReliefUNHCR

e: [email protected]..
SayalayMaCandasobha
Posts: 12
Joined: Tue Aug 07, 2012 9:03 am

Re: Paṭṭhāna Pāḷi Chanting

Post by SayalayMaCandasobha »

SĀDHU ! SĀDHU ! SĀDHU ! Bhante

:anjali:
pabhaata
Posts: 8
Joined: Sat Dec 07, 2013 8:35 am

Re: Paṭṭhāna Pāḷi Chanting

Post by pabhaata »

venerable bhante,
in myanmar they chant all the 5 books of patthana. in the CSCD version there is a lot of peyyala. do you know if anyone has uploaded the full pali text of the patthana books without the peyyala?
User avatar
Bhikkhu Pesala
Posts: 4646
Joined: Thu Jan 29, 2009 8:17 pm

Re: Paṭṭhāna Pāḷi Chanting

Post by Bhikkhu Pesala »

I don't know. If you can read Thai script, you might find the complete text in the Thai Tipitaka. I don't know if that's online somewhere.

It might be a challenge to edit the CSCD text in notepad to replace all of the peyyelas with the correct text. That would help you learn it by heart. :reading:
BlogPāli FontsIn This Very LifeBuddhist ChroniclesSoftware (Upasampadā: 24th June, 1979)
Ontheway
Posts: 3062
Joined: Wed Aug 11, 2021 3:35 pm

Re: Paṭṭhāna Pāḷi Chanting

Post by Ontheway »

Found a video about Patthana Pali Chanting. It is Sri Lankan style of chanting.

Just sharing.
Hiriottappasampannā,
sukkadhammasamāhitā;
Santo sappurisā loke,
devadhammāti vuccare.

https://suttacentral.net/ja6/en/chalmer ... ight=false
thomaslaw
Posts: 812
Joined: Fri Apr 19, 2013 12:55 am
Location: Australia

Re: Paṭṭhāna Pāḷi Chanting

Post by thomaslaw »

Ontheway wrote: Fri Oct 29, 2021 6:44 am Found a video about Patthana Pali Chanting. It is Sri Lankan style of chanting.

Just sharing.
The chanting is very long. Do you know the name of the chanting text?
Ontheway
Posts: 3062
Joined: Wed Aug 11, 2021 3:35 pm

Re: Paṭṭhāna Pāḷi Chanting

Post by Ontheway »

thomaslaw wrote: Fri Oct 29, 2021 10:24 am
Ontheway wrote: Fri Oct 29, 2021 6:44 am Found a video about Patthana Pali Chanting. It is Sri Lankan style of chanting.

Just sharing.
The chanting is very long. Do you know the name of the chanting text?
https://suttacentral.net/patthana1.1/pl ... ript=latin

It is the section of Paccayuddesa and Paccayuddeso. Though in the end of each condition, the Venerable Sinhalese monks added a sentence of Pali for veneration purpose, from what I heard from the Pali sentence, approximately it said "when the Sammasambuddha reflects on such Knowledge of xxx paccaya arose to him, thereby the Body emitting Six Great Rays, such is the greatness of Lord Buddha and I pay homage to Him"

I'm planning to learn how to chant in this voice.
Hiriottappasampannā,
sukkadhammasamāhitā;
Santo sappurisā loke,
devadhammāti vuccare.

https://suttacentral.net/ja6/en/chalmer ... ight=false
Metta.karuna
Posts: 12
Joined: Thu Oct 21, 2021 9:05 pm

Re: Paṭṭhāna Pāḷi Chanting

Post by Metta.karuna »

Here are recited by Sayadaw U Nandamala:

Paccayuddesa




Paccayanidesso

http://patthana.blogspot.com/2008/05/pa ... nting.html


https://archive.org/details/sayadaw-u-n ... ayanidesso

:candle: :candle: :candle:

May the sounds of these chants echo throughout the entire world, so that they are heard in every corner of the three worlds.
May everyone's heart be filled with strong and genuine mettā - and faith and confidence- , and in this way, contribute to harmony, kindness, and peace among living beings.

(from Ariya B. Baumann )

Mettâ
Ontheway
Posts: 3062
Joined: Wed Aug 11, 2021 3:35 pm

Re: Paṭṭhāna Pāḷi Chanting

Post by Ontheway »

Metta.karuna wrote: Fri Oct 29, 2021 10:25 pm Here are recited by Sayadaw U Nandamala:

Paccayuddesa




Paccayanidesso

http://patthana.blogspot.com/2008/05/pa ... nting.html


https://archive.org/details/sayadaw-u-n ... ayanidesso

:candle: :candle: :candle:

May the sounds of these chants echo throughout the entire world, so that they are heard in every corner of the three worlds.
May everyone's heart be filled with strong and genuine mettā - and faith and confidence- , and in this way, contribute to harmony, kindness, and peace among living beings.

(from Ariya B. Baumann )

Mettâ
Hi Metta.karuna,

Are you following Burmese tradition of Theravada?

I'm just curious about this Patthana Pali Chanting practice. Why Burmese Buddhist monks chant Patthana so frequently?

I read in one of my chanting books, it said "...will be powerful", what does it mean? Is it some sort of Paritta?

Thank you in advance.
Attachments
IMG_20211030_150708.jpg
IMG_20211030_150723.jpg
Hiriottappasampannā,
sukkadhammasamāhitā;
Santo sappurisā loke,
devadhammāti vuccare.

https://suttacentral.net/ja6/en/chalmer ... ight=false
User avatar
Dhammanando
Posts: 6492
Joined: Tue Dec 30, 2008 10:44 pm
Location: Mae Wang Huai Rin, Li District, Lamphun

Re: Paṭṭhāna Pāḷi Chanting

Post by Dhammanando »

Ontheway wrote: Sat Oct 30, 2021 7:11 am I'm just curious about this Patthana Pali Chanting practice. Why Burmese Buddhist monks chant Patthana so frequently?
A common Burmese rationale (much encouraged by the late Patthana Sayadaw, U Narada) is similar to that which leads some Chinese Mahayanists to devote themselves to the memorisation and recitation of the Shurangama Sutra. They do so believing that this sutra will be the first one to be lost to the world when the sāsanā is declining. Therefore as long as there are some people who devote themselves to preserving this sutra, the longevity of the sāsanā is assured. And because those who do this are ensuring the sāsanā's survival, they accumulate a vast amount of merit. The Burmese reasoning is much the same except that it's the Patthana that's believed to be the first text that will disappear.
Yena yena hi maññanti,
tato taṃ hoti aññathā.


In whatever way they conceive it,
It turns out otherwise.
(Sn. 588)
Ontheway
Posts: 3062
Joined: Wed Aug 11, 2021 3:35 pm

Re: Paṭṭhāna Pāḷi Chanting

Post by Ontheway »

Dhammanando wrote: Sat Oct 30, 2021 11:12 am
Ontheway wrote: Sat Oct 30, 2021 7:11 am I'm just curious about this Patthana Pali Chanting practice. Why Burmese Buddhist monks chant Patthana so frequently?
A common Burmese rationale (much encouraged by the late Patthana Sayadaw, U Narada) is similar to that which leads some Chinese Mahayanists to devote themselves to the memorisation and recitation of the Shurangama Sutra. They do so believing that this sutra will be the first one to be lost to the world when the sāsanā is declining. Therefore as long as there are some people who devote themselves to preserving this sutra, the longevity of the sāsanā is assured. And because those who do this are ensuring the sāsanā's survival, they accumulate a vast amount of merit. The Burmese reasoning is much the same except that it's the Patthana that's believed to be the first text that will disappear.
Dear Bhante,

Thank you for the info. But is there any Canonical scripture states that Patthana would be the first text to disappear?

I tried to search Google but not much info on it...
Hiriottappasampannā,
sukkadhammasamāhitā;
Santo sappurisā loke,
devadhammāti vuccare.

https://suttacentral.net/ja6/en/chalmer ... ight=false
User avatar
Dhammanando
Posts: 6492
Joined: Tue Dec 30, 2008 10:44 pm
Location: Mae Wang Huai Rin, Li District, Lamphun

Re: Paṭṭhāna Pāḷi Chanting

Post by Dhammanando »

Ontheway wrote: Sat Oct 30, 2021 11:25 am Thank you for the info. But is there any Canonical scripture states that Patthana would be the first text to disappear?
The order in which the books of the Tipitaka will disappear isn't given in the canon but it's found in several places in the commentaries. One that's available in English is the Vibhanga Atthakatha:
"Therefore while competency in scripture endures, the dispensation endures. But when that disappears, then first the Abhidhamma Pitaka is lost. The Patthāna disappears first of all, and last in succession the Dhammasangaha."

(Dispeller of Delusion vol. II pp. 180-1)

https://pdfcoffee.com/the-dispeller-of- ... -free.html
Yena yena hi maññanti,
tato taṃ hoti aññathā.


In whatever way they conceive it,
It turns out otherwise.
(Sn. 588)
Ontheway
Posts: 3062
Joined: Wed Aug 11, 2021 3:35 pm

Re: Paṭṭhāna Pāḷi Chanting

Post by Ontheway »

Dhammanando wrote: Sat Oct 30, 2021 12:00 pm
Ontheway wrote: Sat Oct 30, 2021 11:25 am Thank you for the info. But is there any Canonical scripture states that Patthana would be the first text to disappear?
The order in which the books of the Tipitaka will disappear isn't given in the canon but it's found in several places in the commentaries. One that's available in English is the Vibhanga Atthakatha:
"Therefore while competency in scripture endures, the dispensation endures. But when that disappears, then first the Abhidhamma Pitaka is lost. The Patthāna disappears first of all, and last in succession the Dhammasangaha."

(Dispeller of Delusion vol. II pp. 180-1)

https://pdfcoffee.com/the-dispeller-of- ... -free.html
It's the Sammohavinodani !!! Thank you Bhante. I was always looking for this book but no luck finding it. Thank you for the link.

:bow:

If that's the case, I shall make an effort to learn this Paccayuddeso and Paccayaniddeso, aside from Suttas.
Hiriottappasampannā,
sukkadhammasamāhitā;
Santo sappurisā loke,
devadhammāti vuccare.

https://suttacentral.net/ja6/en/chalmer ... ight=false
Post Reply