The Sallekha Sutta is one of my favorite suttas in the Majjhima Nikaya as the refrains "others will be x we will be y" are wholesome and motivational goals. I was hoping maybe someone can help me grammatically change them from first person plural as a Self Motivator for me before I begin meditation.
Instead of "Others will be cruel, but here we will not be cruel.’
‘Pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmā’ti sallekho karaṇīyo
Others will be cruel, but I will not be cruel.’
How can I go through the Sallekha self effacements and alter it so I can use it grammatically correctly?
‘.
Sallekha Sutta:Personal Goals
- Wizard in the Forest
- Posts: 699
- Joined: Wed Nov 24, 2010 8:16 am
- Location: House in Forest of Illusions
Sallekha Sutta:Personal Goals
"One is not born a woman, but becomes one."- Simone de Beauvoir
- Dhammanando
- Posts: 5765
- Joined: Tue Dec 30, 2008 10:44 pm
- Location: Mae Wang Huai Rin, Li District, Lamphun
Re: Sallekha Sutta:Personal Goals
Make the following changes:
Both sexes
mayam’ettha > aham’ettha
bhavissāmā’ti > bhavissāmī’ti.
Female
brahmacārī > brahmacārinī
sammādiṭṭhī > sammādiṭṭhinī
sammāsatī > sammāsatinī
sammāsamādhī > sammāsamādhinī
sammāñāṇī > sammāñāṇinī
sammāvimuttī > sammāvimuttinī
anupanāhī > anupanāhinī
amakkhī > amakkhinī
apaḷāsī > apaḷāsinī
anissukī > anissukinī
amaccharī > amaccharinī
amāyāvī > amāyāvinī
anatimānī > anatimāninī
ottāpī > ottāpinī
upaṭṭhitassatī > upaṭṭhitassatinī
asandiṭṭhiparāmāsī anādhānaggāhī suppaṭinissaggī > asandiṭṭhiparāmāsinī anādhānaggāhinī suppaṭinissagginī
Male
avihiṃsakā > avihiṃsako
paṭiviratā > paṭivirato
abyāpannacittā > abyāpannacitto
sammāsaṅkappā > sammāsaṅkappo
sammāvācā > sammāvāco
sammākammantā > sammākammanto
sammā-ājīvā > sammā-ājīvo
sammāvāyāmā > sammāvāyāmo
vigatathīnamiddhā > vigatathīnamiddho
anuddhatā > anuddhato
tiṇṇavicikicchā > tiṇṇavicikiccho
akkodhanā > akkodhano
asaṭhā > asaṭho
atthaddhā > atthaddho
suvacā > suvaco
kalyāṇamittā > kalyāṇamitto
appamattā > appamatto
saddhā > saddho
hirimanā > hirimano
bahussutā > bahussuto
āraddhavīriyā > āraddhavīriyo
paññāsampannā > paññāsampanno
Both sexes
mayam’ettha > aham’ettha
bhavissāmā’ti > bhavissāmī’ti.
Female
brahmacārī > brahmacārinī
sammādiṭṭhī > sammādiṭṭhinī
sammāsatī > sammāsatinī
sammāsamādhī > sammāsamādhinī
sammāñāṇī > sammāñāṇinī
sammāvimuttī > sammāvimuttinī
anupanāhī > anupanāhinī
amakkhī > amakkhinī
apaḷāsī > apaḷāsinī
anissukī > anissukinī
amaccharī > amaccharinī
amāyāvī > amāyāvinī
anatimānī > anatimāninī
ottāpī > ottāpinī
upaṭṭhitassatī > upaṭṭhitassatinī
asandiṭṭhiparāmāsī anādhānaggāhī suppaṭinissaggī > asandiṭṭhiparāmāsinī anādhānaggāhinī suppaṭinissagginī
Male
avihiṃsakā > avihiṃsako
paṭiviratā > paṭivirato
abyāpannacittā > abyāpannacitto
sammāsaṅkappā > sammāsaṅkappo
sammāvācā > sammāvāco
sammākammantā > sammākammanto
sammā-ājīvā > sammā-ājīvo
sammāvāyāmā > sammāvāyāmo
vigatathīnamiddhā > vigatathīnamiddho
anuddhatā > anuddhato
tiṇṇavicikicchā > tiṇṇavicikiccho
akkodhanā > akkodhano
asaṭhā > asaṭho
atthaddhā > atthaddho
suvacā > suvaco
kalyāṇamittā > kalyāṇamitto
appamattā > appamatto
saddhā > saddho
hirimanā > hirimano
bahussutā > bahussuto
āraddhavīriyā > āraddhavīriyo
paññāsampannā > paññāsampanno
Anabhirati kho, āvuso, imasmiṃ dhammavinaye dukkhā, abhirati sukhā.
“To not delight in this dhammavinaya, friend, is painful; to delight in it is bliss.”
(Sukhasutta, AN 10:66)
“To not delight in this dhammavinaya, friend, is painful; to delight in it is bliss.”
(Sukhasutta, AN 10:66)
- Wizard in the Forest
- Posts: 699
- Joined: Wed Nov 24, 2010 8:16 am
- Location: House in Forest of Illusions
Re: Sallekha Sutta:Personal Goals
Thank you so much Bhante!
"One is not born a woman, but becomes one."- Simone de Beauvoir
Re: Sallekha Sutta:Personal Goals
ReadingFaithfully.org Daily Practice with the Suttas | BuddhaRupa Images of the Buddha across time and space
- Dhammanando
- Posts: 5765
- Joined: Tue Dec 30, 2008 10:44 pm
- Location: Mae Wang Huai Rin, Li District, Lamphun
Re: Sallekha Sutta:Personal Goals
You're welcome.
By the way, if you haven't already seen it, I highly recommend a book of talks on the Sallekhasutta by Mahasi Sayadaw. It's available on Ven. Pesala's website:
http://www.aimwell.org/sallekha.html
Also, I think the best English translation of the sutta is probably that of Nyanaponika Thera. The link below also includes his introduction to the discourse:
https://www.accesstoinsight.org/lib/aut ... el061.html
Anabhirati kho, āvuso, imasmiṃ dhammavinaye dukkhā, abhirati sukhā.
“To not delight in this dhammavinaya, friend, is painful; to delight in it is bliss.”
(Sukhasutta, AN 10:66)
“To not delight in this dhammavinaya, friend, is painful; to delight in it is bliss.”
(Sukhasutta, AN 10:66)